Caturtho'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थोऽङ्कः

caturtho'ṅkaḥ

kañcukī-
antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalanāni rakṣan|
jarāturaḥ samprati daṇḍanītyā sarvāṃ nṛpasyānukaromi vṛttim||1||

śayyā śādvalamāsanaṃ śuciśilā sadma drumāṇāmadhaḥ
śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ|
ityaprārthitalabhyasarvavibhave doṣo'yameko vane
duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate||2||

unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ
sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ|
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā
prāyaḥ preṅkhadasaṃkhyaśaṅkhadhavalā veleyamāgachati||3||

kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā|
eṣā samudravelā ratnadyutirañjitā bhāti||4||

jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā|
ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti||5||

ityeṣa bhogipatinā vihitavyavastho
yān bhakṣayatyahipatīn patagādhirājaḥ|
yāsyanti yānti ca gatāśca dinairbivṛddhiṃ
teṣāmamī tuhinaśailaruco'sthikūṭāḥ||6||

sarvā'śucinidhānasya kṛtaghnasya vināśinaḥ|
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate !||7||

kroḍīkaroti prathamaṃ yadā jātamanityatā|
dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ ?||8||

mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn
kastrātā tava putraketi kṛpaṇaṃ dikṣu kṣipantyā dṛśam|
aṅke māturavasthitaṃ śiśumimaṃ tyaktvā ghṛṇāmaśnataḥ
cañcurnaiva khagādhipasya hṛdayaṃ vajreṇa manye kṛtam|9||

yairatyantadayāparairna vihitā vandhyā'rthināṃ prārthanā
yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati|
ye nityaṃ paraduḥkhaduḥkhitadhiyaste sādhavo'staṃ gatā
mātaḥ ! saṃhara bāṣpavegamadhunā kasyāgrato rudyate ?||10||

ārtta kaṇṭhagataprāṇaṃ parityaktaṃ svabandhubhiḥ|
trāye nainaṃ yadi tataḥ kaḥ śarīreṇa me guṇaḥ||11||

asyā vilokya manye putrasnehena viklavatvamidam|
akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi||12||

mahāhimastiṣkavibhedamukta-
raktacchaṭācarccitacaṇḍacañcuḥ|
kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ ?||13||

mamaitadambārpaya vadhyacihnaṃ prāvṛtya yāvadvinatā''tmajāya|
putrasya te jīvitarakṣaṇāya svadehamāhārayituṃ dadāmi||14||

viśvāmitraḥ śvamāṃsaṃ śvapaca iva purā'bhakṣayadyannimittaṃ
nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena|
putro'yaṃ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṃ
prāṇāṃstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti||15||

jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ|
parārthebaddhakakṣāṇāṃ tvādṛśāmudbhavaḥ kutaḥ ?||16||

mriyate mriyamāṇe yā tvayi jīvati jīvati|
tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ||17||

cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṃvṛddhagarddhai-
rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre|
vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā-
masrasrotasmajasrasru tabahalavasāvāsavisre svananti||18||

pratidinamaśūnyamahikā''hāreṇa vināyakā''hitaprīti|
śaśidhavalā'sthikapālaṃ vapuriva raudraṃ śmaśānamidam||19||

samutpasyāmahe mātaryasyāṃ yasyāṃ gatau vayam|
tasyāṃ tasyāṃ priyasute ! mātā bhūyāstvameva naḥ||20||

vāsoyugamidaṃ raktaṃ prāpte āle samāgatam|
mahatīṃ prītimādhatte parārthe dehamujjhataḥ||21||

tulyāḥ saṃvarttakābhraīḥ pidadhati gaganaṃ paṅktayaḥ pakṣatīnāṃ
tīre vegānilo'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ|
kurvan kalpāntaśaṅkāṃ sapadi ca sabhayaṃ vīkṣito digdvipendrai
rdehodyoto daśā''śāḥ kapiśayati muhurdvādaśādityadīptiḥ||22||

na tathā sukhayati manye malayavatī malayacandanarasā''rdrā|
abhivāñchitārthasiddhatyai vadhyaśileyaṃ yathā''śliṣṭā||23||

śayitena māturaṅke visrabdhaṃ śaiśave na tat prāptam|
labdhaṃ sukhaṃ mayā'syā vadhyaśilāyā yadutsaṅge||24||

kṣiptvā bimbaṃ himaṃśorbhayakṛtavalayāṃ saṃmarañcheṣamūrtti
sānandaṃ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo'grajena|
eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ
prāpto velāmahīdhraṃ malayamahigrāsagṛdhnuḥ kṣaṇena||25||

saṃrakṣatā pannagamadya puṇyaṃ mayā'rjitaṃ yatsvaśarīradānāt|
bhave bhave tena mamaivamevaṃ bhūyāt parārthaḥ khalu dehalābhaḥ||26||

asminvadhyaśilātale nipatitaṃ śeṣānahīn rakṣituṃ
nirbhidyā'śanidaṇḍacaṇḍatarayā cañcvā'dhunā vakṣasi|
bhoktuṃ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṃ
digdhaṃ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā||27||

āmodānanditālirnipatati kimiyaṃ puspavṛṣṭirnabhastaḥ ?
svarge kiṃ vaiṣa cakraṃ mukharayati diśāṃ dundubhīnāṃ ninādaḥ ?

āṃ jñātaṃ ! so'pi manye mama javamarutā kampitaḥ pārijātaḥ
sarvaiḥ saṃvarttakābhrairidamapi rasitaṃ jātasaṃhāraśaṅkaiḥ||28||

nāgānāṃ rakṣitā bhāti gurureṣa yathā mama|
tathā sarpāśinākāṅkṣāṃ vyaktamadyāpaneṣyati||29||

iti caturtho'ṅkaḥ|